Gopi Geet Download pdf & lyricsMradul Krishna Shashtri Ji Maharaj Full Lyrics Bhajan
Bhajan
-:Gopi Geet:-
:Mridul Krishna Goswami:
Like Our Facebook Page : BrijGopi Shri Radha

Download Link
Gopi Geet.
-Lyrics-
जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका स्त्वयि धृतासवस्त्वां विचिन्वते ॥१॥
Jayati te dhikam janmanaa vrajah
shrayata Indira shashva datra hi,
Dayita drishyataam dikshu taavaka-
stvayi dhritaasava-stvaam vichinvatey.
शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥२॥
Download pdf & lyrics
Sharadudaashaye sadhujaat-sat
sarasijodara shrimrisha drisha,
Suratnath te shulk daasika
varad nighnato neha kim vadhah.
विषजलाप्ययाद्व्यालराक्षसाद्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया दृषभ ते वयं रक्षिता मुहुः ॥३॥
Visha Jalapyayaad vyaal-raakshasaad
varsha maarutaad-vaidyutaanalaat,
Vrishamayaatma jaad-Vishvatobhayaat
rishabha te vayam rakshita muhuh.
न खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये सख उदेयिवान्सात्वतां कुले ॥४॥
Na khalu gopika-nandano bha-
vaan akhil-dehinaam antaraatma drik,
Vikhan saarthito vishwa-guptaye
sakha udeyivaan satvataam kuley.
व्रजजनार्तिहन्वीर योषितां निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो जलरुहाननं चारु दर्शय ॥६॥
Vraja-Janaartihan veer yoshitaam
nija-jan smaya-dhvans na-smita,
Bhaj sakhey bhavat-kinkarih sma no
jala-ruhaananam chaaru darshaya.
प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥७॥
Pranat-dehinaam paap-karshanam
trina charaa nugam shri niketanam,
Phani-phanaarpitam te padaambujam
krinu kucheshu nah krindhi hrichchayam
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यतीरधरसीधुनाऽऽप्याययस्व नः ॥८॥
Madhurayaa gira valgu-vakyayaa
budha-manognaya pushkare kshana,
Vidhikaririmaa vira muhyatir
adhara-sidhuna pyaayaya svanah
Download pdf & lyrics
तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः ॥९॥
Tava Kathaamritam tapta jeevanam
kavi bhiriditam kalma shaap-ham,
Shrawan-mangalam shrimadaa tatam
bhuvi grinanti te bhurida janaah.
प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ॥१०॥
Prahasitam priya prem vikshanam
viharanam cha te dhyaan Mangalam,
rahasi samvido ya hridi sprishah
kuhak no manah kshobh-yanti hi.
चलसि यद्व्रजाच्चारयन्पशून् नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥११॥
Chalasi yad-vrajaa-chaarayan pashoon
nalin sunderam nath te padam,
Shil trinaankuraih sidatiti nah
Kali lataam manah kaant gachchati.
दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहुर्मनसि नः स्मरं वीर यच्छसि ॥१२॥
Din Parikshaye neel kuntaleir
van-ruhaananam bibhradaa-vritam,
Dhanraja-svalam darshayan muhur
manasi nah smaram vir yachch-si.
प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥१३॥
Pranat-Kaamadam padma jaarchitam
dharani mandanam dhyey-maapadi ,
Charan pankajam shantmam cha te
raman nah staney-shvarp-yaadhihan.
सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥१४॥
Surat-vardhanam shoka naashnam
svarit venuna sushthhu chumbitam,
Etar-raag-vi smaaranam nrinam
vitar veer naste-dharaa-mritam.
अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥१५॥
Atatee yadh bhavan hanhi kaananam
trutir-yugaayate tvaam-pashyataam,
Kutil-kuntalam shri-mukham cha te
Jada udikshtaam pakshm krid drishaam.
पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥१६॥
Pati-sutaanvaya-bhratri-baandhawaan
ati vilanghya te-antya chyutaagataah,
Gati vidastavod geet mohitah
kitav yoshitah kastya jennishi.
रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥१७॥
Rahasi samvidam hrichch-yodayam,
prahisitaa nanam prem vikshanam,
Briha durah shriyo vikshya dhaam te
muhurati spriha muhyate manah.
व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥१८॥
Download pdf & lyrics
Vraj vanaukasaam vyaktiranga te,
vrijin hantryalam vishwa mangalam,
Tyaj manaak cha na-stva-sprihaat manaam
svajan-hren-dru-jaam yanni shoodanam.
यत्ते सुजातचरणाम्बुरुहं स्तनेष भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥१९॥
Yatte sujaat-charnaam-buruham staneshu
bhitah shaney priya dadhi mahi karkshesu,
tenaat-we matsi tad vyathate na kinsvit
koorpardi-bhir-bhramati dhirbh vadaa yushaam nah.
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥
COMMENTS